B 385-33 Tulasīstava

Template:NR

Manuscript culture infobox

Filmed in: B 385/33
Title: Tulasīstava
Dimensions: 22.2 x 10.3 cm x 8 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1184
Remarks:

Reel No. B 385/33

Title Tulasīstava

Remarks assigned to Skandapurāṇa

Subject Stotra

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State incomplete

Size 22.2 x 10.3 cm

Folios 8

Lines per Folio 7

Foliation figures in the right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/1184

Manuscript Features

Excerpts

Beginning

❖ oṁ namo bhagavate vāsudevāya ||

sadānanda uvāca ||

nāmoccāraṃ kṛtā yasyāḥ (2) prīṇāti khalu daityaha ||
pāpāni yānti vilayaṃ, pūṇyaṃ bhavati cākṣayaṃ ||

sadāna(3)nda nāma ṛṣiśvarasena, samasta ṛṣipani kaṃṅā, bho bho ṛṣipani samastayāsinaṃ(4) rahasya padārtha kaṃne ṅehu, gona ṣuhmaṃ puruṣana, tulaśī dhakaṃ sumaranayātasā, pa(5)rameśvara saṃtuṣṭa juyuva, pāpa samastaṃ moyuva, puṇyavanta juyuva, viśeṣana, kali(6)sa, tulaśī dhayā, svaṃgva akṣarayā tatva senaṅāva, mokṣa lāiva || 1 || (fol. 2t1–6)

End

trītha kotisahasrāṇāṃ yatphalaṃ labhate naraḥ |
tatphalaṃ sama vāpno(4)ti pathitvā tulasistavaṃ ||

purāpurvvasa brahmāṇa, koṭisahasra ṭīrthasa, snāna(5)dāna yāṅā puṇyaphala chakhesa, tulaśīstava paḍarapāṇya chakhesa, tejāsa ta(6)syaṃ lāṅāva sīka, thva netā phalaṭate, geṅā coṅa, thvatenatena tulaśīstava samāna chuṃ maduḥ || 38 || (fol. 8v3:6)

Colophon

iti śrīskandapurāṇe, tulaśīstava samāptaṃ || śubha || (fol. 8v6)

Microfilm Details

Reel No. B 385/33

Date of Filming 05-01-1973

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 16-06-2005